Declension table of sanniṣevya

Deva

MasculineSingularDualPlural
Nominativesanniṣevyaḥ sanniṣevyau sanniṣevyāḥ
Vocativesanniṣevya sanniṣevyau sanniṣevyāḥ
Accusativesanniṣevyam sanniṣevyau sanniṣevyān
Instrumentalsanniṣevyeṇa sanniṣevyābhyām sanniṣevyaiḥ
Dativesanniṣevyāya sanniṣevyābhyām sanniṣevyebhyaḥ
Ablativesanniṣevyāt sanniṣevyābhyām sanniṣevyebhyaḥ
Genitivesanniṣevyasya sanniṣevyayoḥ sanniṣevyāṇām
Locativesanniṣevye sanniṣevyayoḥ sanniṣevyeṣu

Compound sanniṣevya -

Adverb -sanniṣevyam -sanniṣevyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria