Declension table of ?sanniṣevitā

Deva

FeminineSingularDualPlural
Nominativesanniṣevitā sanniṣevite sanniṣevitāḥ
Vocativesanniṣevite sanniṣevite sanniṣevitāḥ
Accusativesanniṣevitām sanniṣevite sanniṣevitāḥ
Instrumentalsanniṣevitayā sanniṣevitābhyām sanniṣevitābhiḥ
Dativesanniṣevitāyai sanniṣevitābhyām sanniṣevitābhyaḥ
Ablativesanniṣevitāyāḥ sanniṣevitābhyām sanniṣevitābhyaḥ
Genitivesanniṣevitāyāḥ sanniṣevitayoḥ sanniṣevitānām
Locativesanniṣevitāyām sanniṣevitayoḥ sanniṣevitāsu

Adverb -sanniṣevitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria