Declension table of ?sanniṣaṇṇā

Deva

FeminineSingularDualPlural
Nominativesanniṣaṇṇā sanniṣaṇṇe sanniṣaṇṇāḥ
Vocativesanniṣaṇṇe sanniṣaṇṇe sanniṣaṇṇāḥ
Accusativesanniṣaṇṇām sanniṣaṇṇe sanniṣaṇṇāḥ
Instrumentalsanniṣaṇṇayā sanniṣaṇṇābhyām sanniṣaṇṇābhiḥ
Dativesanniṣaṇṇāyai sanniṣaṇṇābhyām sanniṣaṇṇābhyaḥ
Ablativesanniṣaṇṇāyāḥ sanniṣaṇṇābhyām sanniṣaṇṇābhyaḥ
Genitivesanniṣaṇṇāyāḥ sanniṣaṇṇayoḥ sanniṣaṇṇānām
Locativesanniṣaṇṇāyām sanniṣaṇṇayoḥ sanniṣaṇṇāsu

Adverb -sanniṣaṇṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria