Declension table of ?sannatatara

Deva

NeuterSingularDualPlural
Nominativesannatataram sannatatare sannatatarāṇi
Vocativesannatatara sannatatare sannatatarāṇi
Accusativesannatataram sannatatare sannatatarāṇi
Instrumentalsannatatareṇa sannatatarābhyām sannatataraiḥ
Dativesannatatarāya sannatatarābhyām sannatatarebhyaḥ
Ablativesannatatarāt sannatatarābhyām sannatatarebhyaḥ
Genitivesannatatarasya sannatatarayoḥ sannatatarāṇām
Locativesannatatare sannatatarayoḥ sannatatareṣu

Compound sannatatara -

Adverb -sannatataram -sannatatarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria