Declension table of ?sannatabhrū

Deva

NeuterSingularDualPlural
Nominativesannatabhru sannatabhruṇī sannatabhrūṇi
Vocativesannatabhru sannatabhruṇī sannatabhrūṇi
Accusativesannatabhru sannatabhruṇī sannatabhrūṇi
Instrumentalsannatabhruṇā sannatabhrubhyām sannatabhrubhiḥ
Dativesannatabhruṇe sannatabhrubhyām sannatabhrubhyaḥ
Ablativesannatabhruṇaḥ sannatabhrubhyām sannatabhrubhyaḥ
Genitivesannatabhruṇaḥ sannatabhruṇoḥ sannatabhrūṇām
Locativesannatabhruṇi sannatabhruṇoḥ sannatabhruṣu

Compound sannatabhru -

Adverb -sannatabhru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria