Declension table of ?sannatabhrū

Deva

MasculineSingularDualPlural
Nominativesannatabhrūḥ sannatabhruvau sannatabhruvaḥ
Vocativesannatabhrūḥ sannatabhru sannatabhruvau sannatabhruvaḥ
Accusativesannatabhruvam sannatabhruvau sannatabhruvaḥ
Instrumentalsannatabhruvā sannatabhrūbhyām sannatabhrūbhiḥ
Dativesannatabhruvai sannatabhruve sannatabhrūbhyām sannatabhrūbhyaḥ
Ablativesannatabhruvāḥ sannatabhruvaḥ sannatabhrūbhyām sannatabhrūbhyaḥ
Genitivesannatabhruvāḥ sannatabhruvaḥ sannatabhruvoḥ sannatabhrūṇām sannatabhruvām
Locativesannatabhruvi sannatabhruvām sannatabhruvoḥ sannatabhrūṣu

Compound sannatabhrū -

Adverb -sannatabhru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria