Declension table of ?sannata

Deva

NeuterSingularDualPlural
Nominativesannatam sannate sannatāni
Vocativesannata sannate sannatāni
Accusativesannatam sannate sannatāni
Instrumentalsannatena sannatābhyām sannataiḥ
Dativesannatāya sannatābhyām sannatebhyaḥ
Ablativesannatāt sannatābhyām sannatebhyaḥ
Genitivesannatasya sannatayoḥ sannatānām
Locativesannate sannatayoḥ sannateṣu

Compound sannata -

Adverb -sannatam -sannatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria