Declension table of ?sannamana

Deva

NeuterSingularDualPlural
Nominativesannamanam sannamane sannamanāni
Vocativesannamana sannamane sannamanāni
Accusativesannamanam sannamane sannamanāni
Instrumentalsannamanena sannamanābhyām sannamanaiḥ
Dativesannamanāya sannamanābhyām sannamanebhyaḥ
Ablativesannamanāt sannamanābhyām sannamanebhyaḥ
Genitivesannamanasya sannamanayoḥ sannamanānām
Locativesannamane sannamanayoḥ sannamaneṣu

Compound sannamana -

Adverb -sannamanam -sannamanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria