Declension table of sannaddhakavaca

Deva

NeuterSingularDualPlural
Nominativesannaddhakavacam sannaddhakavace sannaddhakavacāni
Vocativesannaddhakavaca sannaddhakavace sannaddhakavacāni
Accusativesannaddhakavacam sannaddhakavace sannaddhakavacāni
Instrumentalsannaddhakavacena sannaddhakavacābhyām sannaddhakavacaiḥ
Dativesannaddhakavacāya sannaddhakavacābhyām sannaddhakavacebhyaḥ
Ablativesannaddhakavacāt sannaddhakavacābhyām sannaddhakavacebhyaḥ
Genitivesannaddhakavacasya sannaddhakavacayoḥ sannaddhakavacānām
Locativesannaddhakavace sannaddhakavacayoḥ sannaddhakavaceṣu

Compound sannaddhakavaca -

Adverb -sannaddhakavacam -sannaddhakavacāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria