Declension table of sannaddhakavaca

Deva

MasculineSingularDualPlural
Nominativesannaddhakavacaḥ sannaddhakavacau sannaddhakavacāḥ
Vocativesannaddhakavaca sannaddhakavacau sannaddhakavacāḥ
Accusativesannaddhakavacam sannaddhakavacau sannaddhakavacān
Instrumentalsannaddhakavacena sannaddhakavacābhyām sannaddhakavacaiḥ
Dativesannaddhakavacāya sannaddhakavacābhyām sannaddhakavacebhyaḥ
Ablativesannaddhakavacāt sannaddhakavacābhyām sannaddhakavacebhyaḥ
Genitivesannaddhakavacasya sannaddhakavacayoḥ sannaddhakavacānām
Locativesannaddhakavace sannaddhakavacayoḥ sannaddhakavaceṣu

Compound sannaddhakavaca -

Adverb -sannaddhakavacam -sannaddhakavacāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria