Declension table of ?sannāmayitavyā

Deva

FeminineSingularDualPlural
Nominativesannāmayitavyā sannāmayitavye sannāmayitavyāḥ
Vocativesannāmayitavye sannāmayitavye sannāmayitavyāḥ
Accusativesannāmayitavyām sannāmayitavye sannāmayitavyāḥ
Instrumentalsannāmayitavyayā sannāmayitavyābhyām sannāmayitavyābhiḥ
Dativesannāmayitavyāyai sannāmayitavyābhyām sannāmayitavyābhyaḥ
Ablativesannāmayitavyāyāḥ sannāmayitavyābhyām sannāmayitavyābhyaḥ
Genitivesannāmayitavyāyāḥ sannāmayitavyayoḥ sannāmayitavyānām
Locativesannāmayitavyāyām sannāmayitavyayoḥ sannāmayitavyāsu

Adverb -sannāmayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria