Declension table of sannādita

Deva

MasculineSingularDualPlural
Nominativesannāditaḥ sannāditau sannāditāḥ
Vocativesannādita sannāditau sannāditāḥ
Accusativesannāditam sannāditau sannāditān
Instrumentalsannāditena sannāditābhyām sannāditaiḥ
Dativesannāditāya sannāditābhyām sannāditebhyaḥ
Ablativesannāditāt sannāditābhyām sannāditebhyaḥ
Genitivesannāditasya sannāditayoḥ sannāditānām
Locativesannādite sannāditayoḥ sannāditeṣu

Compound sannādita -

Adverb -sannāditam -sannāditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria