Declension table of sannāda

Deva

MasculineSingularDualPlural
Nominativesannādaḥ sannādau sannādāḥ
Vocativesannāda sannādau sannādāḥ
Accusativesannādam sannādau sannādān
Instrumentalsannādena sannādābhyām sannādaiḥ
Dativesannādāya sannādābhyām sannādebhyaḥ
Ablativesannādāt sannādābhyām sannādebhyaḥ
Genitivesannādasya sannādayoḥ sannādānām
Locativesannāde sannādayoḥ sannādeṣu

Compound sannāda -

Adverb -sannādam -sannādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria