Declension table of ?sannaṣṭa

Deva

NeuterSingularDualPlural
Nominativesannaṣṭam sannaṣṭe sannaṣṭāni
Vocativesannaṣṭa sannaṣṭe sannaṣṭāni
Accusativesannaṣṭam sannaṣṭe sannaṣṭāni
Instrumentalsannaṣṭena sannaṣṭābhyām sannaṣṭaiḥ
Dativesannaṣṭāya sannaṣṭābhyām sannaṣṭebhyaḥ
Ablativesannaṣṭāt sannaṣṭābhyām sannaṣṭebhyaḥ
Genitivesannaṣṭasya sannaṣṭayoḥ sannaṣṭānām
Locativesannaṣṭe sannaṣṭayoḥ sannaṣṭeṣu

Compound sannaṣṭa -

Adverb -sannaṣṭam -sannaṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria