Declension table of ?saṃlulitā

Deva

FeminineSingularDualPlural
Nominativesaṃlulitā saṃlulite saṃlulitāḥ
Vocativesaṃlulite saṃlulite saṃlulitāḥ
Accusativesaṃlulitām saṃlulite saṃlulitāḥ
Instrumentalsaṃlulitayā saṃlulitābhyām saṃlulitābhiḥ
Dativesaṃlulitāyai saṃlulitābhyām saṃlulitābhyaḥ
Ablativesaṃlulitāyāḥ saṃlulitābhyām saṃlulitābhyaḥ
Genitivesaṃlulitāyāḥ saṃlulitayoḥ saṃlulitānām
Locativesaṃlulitāyām saṃlulitayoḥ saṃlulitāsu

Adverb -saṃlulitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria