Declension table of ?saṃlulita

Deva

NeuterSingularDualPlural
Nominativesaṃlulitam saṃlulite saṃlulitāni
Vocativesaṃlulita saṃlulite saṃlulitāni
Accusativesaṃlulitam saṃlulite saṃlulitāni
Instrumentalsaṃlulitena saṃlulitābhyām saṃlulitaiḥ
Dativesaṃlulitāya saṃlulitābhyām saṃlulitebhyaḥ
Ablativesaṃlulitāt saṃlulitābhyām saṃlulitebhyaḥ
Genitivesaṃlulitasya saṃlulitayoḥ saṃlulitānām
Locativesaṃlulite saṃlulitayoḥ saṃluliteṣu

Compound saṃlulita -

Adverb -saṃlulitam -saṃlulitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria