Declension table of ?saṃlulita

Deva

MasculineSingularDualPlural
Nominativesaṃlulitaḥ saṃlulitau saṃlulitāḥ
Vocativesaṃlulita saṃlulitau saṃlulitāḥ
Accusativesaṃlulitam saṃlulitau saṃlulitān
Instrumentalsaṃlulitena saṃlulitābhyām saṃlulitaiḥ saṃlulitebhiḥ
Dativesaṃlulitāya saṃlulitābhyām saṃlulitebhyaḥ
Ablativesaṃlulitāt saṃlulitābhyām saṃlulitebhyaḥ
Genitivesaṃlulitasya saṃlulitayoḥ saṃlulitānām
Locativesaṃlulite saṃlulitayoḥ saṃluliteṣu

Compound saṃlulita -

Adverb -saṃlulitam -saṃlulitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria