Declension table of ?saṃlokin

Deva

MasculineSingularDualPlural
Nominativesaṃlokī saṃlokinau saṃlokinaḥ
Vocativesaṃlokin saṃlokinau saṃlokinaḥ
Accusativesaṃlokinam saṃlokinau saṃlokinaḥ
Instrumentalsaṃlokinā saṃlokibhyām saṃlokibhiḥ
Dativesaṃlokine saṃlokibhyām saṃlokibhyaḥ
Ablativesaṃlokinaḥ saṃlokibhyām saṃlokibhyaḥ
Genitivesaṃlokinaḥ saṃlokinoḥ saṃlokinām
Locativesaṃlokini saṃlokinoḥ saṃlokiṣu

Compound saṃloki -

Adverb -saṃloki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria