Declension table of ?saṃloḍana

Deva

NeuterSingularDualPlural
Nominativesaṃloḍanam saṃloḍane saṃloḍanāni
Vocativesaṃloḍana saṃloḍane saṃloḍanāni
Accusativesaṃloḍanam saṃloḍane saṃloḍanāni
Instrumentalsaṃloḍanena saṃloḍanābhyām saṃloḍanaiḥ
Dativesaṃloḍanāya saṃloḍanābhyām saṃloḍanebhyaḥ
Ablativesaṃloḍanāt saṃloḍanābhyām saṃloḍanebhyaḥ
Genitivesaṃloḍanasya saṃloḍanayoḥ saṃloḍanānām
Locativesaṃloḍane saṃloḍanayoḥ saṃloḍaneṣu

Compound saṃloḍana -

Adverb -saṃloḍanam -saṃloḍanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria