Declension table of ?saṃloḍana

Deva

MasculineSingularDualPlural
Nominativesaṃloḍanaḥ saṃloḍanau saṃloḍanāḥ
Vocativesaṃloḍana saṃloḍanau saṃloḍanāḥ
Accusativesaṃloḍanam saṃloḍanau saṃloḍanān
Instrumentalsaṃloḍanena saṃloḍanābhyām saṃloḍanaiḥ saṃloḍanebhiḥ
Dativesaṃloḍanāya saṃloḍanābhyām saṃloḍanebhyaḥ
Ablativesaṃloḍanāt saṃloḍanābhyām saṃloḍanebhyaḥ
Genitivesaṃloḍanasya saṃloḍanayoḥ saṃloḍanānām
Locativesaṃloḍane saṃloḍanayoḥ saṃloḍaneṣu

Compound saṃloḍana -

Adverb -saṃloḍanam -saṃloḍanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria