Declension table of ?saṃlipsu

Deva

NeuterSingularDualPlural
Nominativesaṃlipsu saṃlipsunī saṃlipsūni
Vocativesaṃlipsu saṃlipsunī saṃlipsūni
Accusativesaṃlipsu saṃlipsunī saṃlipsūni
Instrumentalsaṃlipsunā saṃlipsubhyām saṃlipsubhiḥ
Dativesaṃlipsune saṃlipsubhyām saṃlipsubhyaḥ
Ablativesaṃlipsunaḥ saṃlipsubhyām saṃlipsubhyaḥ
Genitivesaṃlipsunaḥ saṃlipsunoḥ saṃlipsūnām
Locativesaṃlipsuni saṃlipsunoḥ saṃlipsuṣu

Compound saṃlipsu -

Adverb -saṃlipsu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria