Declension table of ?saṃlipsu

Deva

MasculineSingularDualPlural
Nominativesaṃlipsuḥ saṃlipsū saṃlipsavaḥ
Vocativesaṃlipso saṃlipsū saṃlipsavaḥ
Accusativesaṃlipsum saṃlipsū saṃlipsūn
Instrumentalsaṃlipsunā saṃlipsubhyām saṃlipsubhiḥ
Dativesaṃlipsave saṃlipsubhyām saṃlipsubhyaḥ
Ablativesaṃlipsoḥ saṃlipsubhyām saṃlipsubhyaḥ
Genitivesaṃlipsoḥ saṃlipsvoḥ saṃlipsūnām
Locativesaṃlipsau saṃlipsvoḥ saṃlipsuṣu

Compound saṃlipsu -

Adverb -saṃlipsu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria