Declension table of ?saṃlikhitā

Deva

FeminineSingularDualPlural
Nominativesaṃlikhitā saṃlikhite saṃlikhitāḥ
Vocativesaṃlikhite saṃlikhite saṃlikhitāḥ
Accusativesaṃlikhitām saṃlikhite saṃlikhitāḥ
Instrumentalsaṃlikhitayā saṃlikhitābhyām saṃlikhitābhiḥ
Dativesaṃlikhitāyai saṃlikhitābhyām saṃlikhitābhyaḥ
Ablativesaṃlikhitāyāḥ saṃlikhitābhyām saṃlikhitābhyaḥ
Genitivesaṃlikhitāyāḥ saṃlikhitayoḥ saṃlikhitānām
Locativesaṃlikhitāyām saṃlikhitayoḥ saṃlikhitāsu

Adverb -saṃlikhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria