Declension table of ?saṃlikhita

Deva

MasculineSingularDualPlural
Nominativesaṃlikhitaḥ saṃlikhitau saṃlikhitāḥ
Vocativesaṃlikhita saṃlikhitau saṃlikhitāḥ
Accusativesaṃlikhitam saṃlikhitau saṃlikhitān
Instrumentalsaṃlikhitena saṃlikhitābhyām saṃlikhitaiḥ saṃlikhitebhiḥ
Dativesaṃlikhitāya saṃlikhitābhyām saṃlikhitebhyaḥ
Ablativesaṃlikhitāt saṃlikhitābhyām saṃlikhitebhyaḥ
Genitivesaṃlikhitasya saṃlikhitayoḥ saṃlikhitānām
Locativesaṃlikhite saṃlikhitayoḥ saṃlikhiteṣu

Compound saṃlikhita -

Adverb -saṃlikhitam -saṃlikhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria