Declension table of ?saṃlīnamānasā

Deva

FeminineSingularDualPlural
Nominativesaṃlīnamānasā saṃlīnamānase saṃlīnamānasāḥ
Vocativesaṃlīnamānase saṃlīnamānase saṃlīnamānasāḥ
Accusativesaṃlīnamānasām saṃlīnamānase saṃlīnamānasāḥ
Instrumentalsaṃlīnamānasayā saṃlīnamānasābhyām saṃlīnamānasābhiḥ
Dativesaṃlīnamānasāyai saṃlīnamānasābhyām saṃlīnamānasābhyaḥ
Ablativesaṃlīnamānasāyāḥ saṃlīnamānasābhyām saṃlīnamānasābhyaḥ
Genitivesaṃlīnamānasāyāḥ saṃlīnamānasayoḥ saṃlīnamānasānām
Locativesaṃlīnamānasāyām saṃlīnamānasayoḥ saṃlīnamānasāsu

Adverb -saṃlīnamānasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria