Declension table of ?saṃlīnamānasa

Deva

MasculineSingularDualPlural
Nominativesaṃlīnamānasaḥ saṃlīnamānasau saṃlīnamānasāḥ
Vocativesaṃlīnamānasa saṃlīnamānasau saṃlīnamānasāḥ
Accusativesaṃlīnamānasam saṃlīnamānasau saṃlīnamānasān
Instrumentalsaṃlīnamānasena saṃlīnamānasābhyām saṃlīnamānasaiḥ saṃlīnamānasebhiḥ
Dativesaṃlīnamānasāya saṃlīnamānasābhyām saṃlīnamānasebhyaḥ
Ablativesaṃlīnamānasāt saṃlīnamānasābhyām saṃlīnamānasebhyaḥ
Genitivesaṃlīnamānasasya saṃlīnamānasayoḥ saṃlīnamānasānām
Locativesaṃlīnamānase saṃlīnamānasayoḥ saṃlīnamānaseṣu

Compound saṃlīnamānasa -

Adverb -saṃlīnamānasam -saṃlīnamānasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria