Declension table of ?saṃlīnakarṇā

Deva

FeminineSingularDualPlural
Nominativesaṃlīnakarṇā saṃlīnakarṇe saṃlīnakarṇāḥ
Vocativesaṃlīnakarṇe saṃlīnakarṇe saṃlīnakarṇāḥ
Accusativesaṃlīnakarṇām saṃlīnakarṇe saṃlīnakarṇāḥ
Instrumentalsaṃlīnakarṇayā saṃlīnakarṇābhyām saṃlīnakarṇābhiḥ
Dativesaṃlīnakarṇāyai saṃlīnakarṇābhyām saṃlīnakarṇābhyaḥ
Ablativesaṃlīnakarṇāyāḥ saṃlīnakarṇābhyām saṃlīnakarṇābhyaḥ
Genitivesaṃlīnakarṇāyāḥ saṃlīnakarṇayoḥ saṃlīnakarṇānām
Locativesaṃlīnakarṇāyām saṃlīnakarṇayoḥ saṃlīnakarṇāsu

Adverb -saṃlīnakarṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria