Declension table of ?saṃlīnakarṇa

Deva

MasculineSingularDualPlural
Nominativesaṃlīnakarṇaḥ saṃlīnakarṇau saṃlīnakarṇāḥ
Vocativesaṃlīnakarṇa saṃlīnakarṇau saṃlīnakarṇāḥ
Accusativesaṃlīnakarṇam saṃlīnakarṇau saṃlīnakarṇān
Instrumentalsaṃlīnakarṇena saṃlīnakarṇābhyām saṃlīnakarṇaiḥ saṃlīnakarṇebhiḥ
Dativesaṃlīnakarṇāya saṃlīnakarṇābhyām saṃlīnakarṇebhyaḥ
Ablativesaṃlīnakarṇāt saṃlīnakarṇābhyām saṃlīnakarṇebhyaḥ
Genitivesaṃlīnakarṇasya saṃlīnakarṇayoḥ saṃlīnakarṇānām
Locativesaṃlīnakarṇe saṃlīnakarṇayoḥ saṃlīnakarṇeṣu

Compound saṃlīnakarṇa -

Adverb -saṃlīnakarṇam -saṃlīnakarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria