Declension table of ?saṃlīna

Deva

MasculineSingularDualPlural
Nominativesaṃlīnaḥ saṃlīnau saṃlīnāḥ
Vocativesaṃlīna saṃlīnau saṃlīnāḥ
Accusativesaṃlīnam saṃlīnau saṃlīnān
Instrumentalsaṃlīnena saṃlīnābhyām saṃlīnaiḥ saṃlīnebhiḥ
Dativesaṃlīnāya saṃlīnābhyām saṃlīnebhyaḥ
Ablativesaṃlīnāt saṃlīnābhyām saṃlīnebhyaḥ
Genitivesaṃlīnasya saṃlīnayoḥ saṃlīnānām
Locativesaṃlīne saṃlīnayoḥ saṃlīneṣu

Compound saṃlīna -

Adverb -saṃlīnam -saṃlīnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria