Declension table of ?saṃlīḍha

Deva

NeuterSingularDualPlural
Nominativesaṃlīḍham saṃlīḍhe saṃlīḍhāni
Vocativesaṃlīḍha saṃlīḍhe saṃlīḍhāni
Accusativesaṃlīḍham saṃlīḍhe saṃlīḍhāni
Instrumentalsaṃlīḍhena saṃlīḍhābhyām saṃlīḍhaiḥ
Dativesaṃlīḍhāya saṃlīḍhābhyām saṃlīḍhebhyaḥ
Ablativesaṃlīḍhāt saṃlīḍhābhyām saṃlīḍhebhyaḥ
Genitivesaṃlīḍhasya saṃlīḍhayoḥ saṃlīḍhānām
Locativesaṃlīḍhe saṃlīḍhayoḥ saṃlīḍheṣu

Compound saṃlīḍha -

Adverb -saṃlīḍham -saṃlīḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria