Declension table of ?saṃlīḍha

Deva

MasculineSingularDualPlural
Nominativesaṃlīḍhaḥ saṃlīḍhau saṃlīḍhāḥ
Vocativesaṃlīḍha saṃlīḍhau saṃlīḍhāḥ
Accusativesaṃlīḍham saṃlīḍhau saṃlīḍhān
Instrumentalsaṃlīḍhena saṃlīḍhābhyām saṃlīḍhaiḥ saṃlīḍhebhiḥ
Dativesaṃlīḍhāya saṃlīḍhābhyām saṃlīḍhebhyaḥ
Ablativesaṃlīḍhāt saṃlīḍhābhyām saṃlīḍhebhyaḥ
Genitivesaṃlīḍhasya saṃlīḍhayoḥ saṃlīḍhānām
Locativesaṃlīḍhe saṃlīḍhayoḥ saṃlīḍheṣu

Compound saṃlīḍha -

Adverb -saṃlīḍham -saṃlīḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria