Declension table of ?saṃlepa

Deva

MasculineSingularDualPlural
Nominativesaṃlepaḥ saṃlepau saṃlepāḥ
Vocativesaṃlepa saṃlepau saṃlepāḥ
Accusativesaṃlepam saṃlepau saṃlepān
Instrumentalsaṃlepena saṃlepābhyām saṃlepaiḥ saṃlepebhiḥ
Dativesaṃlepāya saṃlepābhyām saṃlepebhyaḥ
Ablativesaṃlepāt saṃlepābhyām saṃlepebhyaḥ
Genitivesaṃlepasya saṃlepayoḥ saṃlepānām
Locativesaṃlepe saṃlepayoḥ saṃlepeṣu

Compound saṃlepa -

Adverb -saṃlepam -saṃlepāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria