Declension table of ?saṃlayana

Deva

NeuterSingularDualPlural
Nominativesaṃlayanam saṃlayane saṃlayanāni
Vocativesaṃlayana saṃlayane saṃlayanāni
Accusativesaṃlayanam saṃlayane saṃlayanāni
Instrumentalsaṃlayanena saṃlayanābhyām saṃlayanaiḥ
Dativesaṃlayanāya saṃlayanābhyām saṃlayanebhyaḥ
Ablativesaṃlayanāt saṃlayanābhyām saṃlayanebhyaḥ
Genitivesaṃlayanasya saṃlayanayoḥ saṃlayanānām
Locativesaṃlayane saṃlayanayoḥ saṃlayaneṣu

Compound saṃlayana -

Adverb -saṃlayanam -saṃlayanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria