Declension table of ?saṃlaya

Deva

MasculineSingularDualPlural
Nominativesaṃlayaḥ saṃlayau saṃlayāḥ
Vocativesaṃlaya saṃlayau saṃlayāḥ
Accusativesaṃlayam saṃlayau saṃlayān
Instrumentalsaṃlayena saṃlayābhyām saṃlayaiḥ saṃlayebhiḥ
Dativesaṃlayāya saṃlayābhyām saṃlayebhyaḥ
Ablativesaṃlayāt saṃlayābhyām saṃlayebhyaḥ
Genitivesaṃlayasya saṃlayayoḥ saṃlayānām
Locativesaṃlaye saṃlayayoḥ saṃlayeṣu

Compound saṃlaya -

Adverb -saṃlayam -saṃlayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria