Declension table of ?saṃlaptaka

Deva

NeuterSingularDualPlural
Nominativesaṃlaptakam saṃlaptake saṃlaptakāni
Vocativesaṃlaptaka saṃlaptake saṃlaptakāni
Accusativesaṃlaptakam saṃlaptake saṃlaptakāni
Instrumentalsaṃlaptakena saṃlaptakābhyām saṃlaptakaiḥ
Dativesaṃlaptakāya saṃlaptakābhyām saṃlaptakebhyaḥ
Ablativesaṃlaptakāt saṃlaptakābhyām saṃlaptakebhyaḥ
Genitivesaṃlaptakasya saṃlaptakayoḥ saṃlaptakānām
Locativesaṃlaptake saṃlaptakayoḥ saṃlaptakeṣu

Compound saṃlaptaka -

Adverb -saṃlaptakam -saṃlaptakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria