Declension table of ?saṃlapana

Deva

NeuterSingularDualPlural
Nominativesaṃlapanam saṃlapane saṃlapanāni
Vocativesaṃlapana saṃlapane saṃlapanāni
Accusativesaṃlapanam saṃlapane saṃlapanāni
Instrumentalsaṃlapanena saṃlapanābhyām saṃlapanaiḥ
Dativesaṃlapanāya saṃlapanābhyām saṃlapanebhyaḥ
Ablativesaṃlapanāt saṃlapanābhyām saṃlapanebhyaḥ
Genitivesaṃlapanasya saṃlapanayoḥ saṃlapanānām
Locativesaṃlapane saṃlapanayoḥ saṃlapaneṣu

Compound saṃlapana -

Adverb -saṃlapanam -saṃlapanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria