Declension table of ?saṃlakṣya

Deva

NeuterSingularDualPlural
Nominativesaṃlakṣyam saṃlakṣye saṃlakṣyāṇi
Vocativesaṃlakṣya saṃlakṣye saṃlakṣyāṇi
Accusativesaṃlakṣyam saṃlakṣye saṃlakṣyāṇi
Instrumentalsaṃlakṣyeṇa saṃlakṣyābhyām saṃlakṣyaiḥ
Dativesaṃlakṣyāya saṃlakṣyābhyām saṃlakṣyebhyaḥ
Ablativesaṃlakṣyāt saṃlakṣyābhyām saṃlakṣyebhyaḥ
Genitivesaṃlakṣyasya saṃlakṣyayoḥ saṃlakṣyāṇām
Locativesaṃlakṣye saṃlakṣyayoḥ saṃlakṣyeṣu

Compound saṃlakṣya -

Adverb -saṃlakṣyam -saṃlakṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria