Declension table of ?saṃlakṣya

Deva

MasculineSingularDualPlural
Nominativesaṃlakṣyaḥ saṃlakṣyau saṃlakṣyāḥ
Vocativesaṃlakṣya saṃlakṣyau saṃlakṣyāḥ
Accusativesaṃlakṣyam saṃlakṣyau saṃlakṣyān
Instrumentalsaṃlakṣyeṇa saṃlakṣyābhyām saṃlakṣyaiḥ saṃlakṣyebhiḥ
Dativesaṃlakṣyāya saṃlakṣyābhyām saṃlakṣyebhyaḥ
Ablativesaṃlakṣyāt saṃlakṣyābhyām saṃlakṣyebhyaḥ
Genitivesaṃlakṣyasya saṃlakṣyayoḥ saṃlakṣyāṇām
Locativesaṃlakṣye saṃlakṣyayoḥ saṃlakṣyeṣu

Compound saṃlakṣya -

Adverb -saṃlakṣyam -saṃlakṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria