Declension table of ?saṃlakṣitā

Deva

FeminineSingularDualPlural
Nominativesaṃlakṣitā saṃlakṣite saṃlakṣitāḥ
Vocativesaṃlakṣite saṃlakṣite saṃlakṣitāḥ
Accusativesaṃlakṣitām saṃlakṣite saṃlakṣitāḥ
Instrumentalsaṃlakṣitayā saṃlakṣitābhyām saṃlakṣitābhiḥ
Dativesaṃlakṣitāyai saṃlakṣitābhyām saṃlakṣitābhyaḥ
Ablativesaṃlakṣitāyāḥ saṃlakṣitābhyām saṃlakṣitābhyaḥ
Genitivesaṃlakṣitāyāḥ saṃlakṣitayoḥ saṃlakṣitānām
Locativesaṃlakṣitāyām saṃlakṣitayoḥ saṃlakṣitāsu

Adverb -saṃlakṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria