Declension table of ?saṃlakṣita

Deva

NeuterSingularDualPlural
Nominativesaṃlakṣitam saṃlakṣite saṃlakṣitāni
Vocativesaṃlakṣita saṃlakṣite saṃlakṣitāni
Accusativesaṃlakṣitam saṃlakṣite saṃlakṣitāni
Instrumentalsaṃlakṣitena saṃlakṣitābhyām saṃlakṣitaiḥ
Dativesaṃlakṣitāya saṃlakṣitābhyām saṃlakṣitebhyaḥ
Ablativesaṃlakṣitāt saṃlakṣitābhyām saṃlakṣitebhyaḥ
Genitivesaṃlakṣitasya saṃlakṣitayoḥ saṃlakṣitānām
Locativesaṃlakṣite saṃlakṣitayoḥ saṃlakṣiteṣu

Compound saṃlakṣita -

Adverb -saṃlakṣitam -saṃlakṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria