Declension table of ?saṃlakṣita

Deva

MasculineSingularDualPlural
Nominativesaṃlakṣitaḥ saṃlakṣitau saṃlakṣitāḥ
Vocativesaṃlakṣita saṃlakṣitau saṃlakṣitāḥ
Accusativesaṃlakṣitam saṃlakṣitau saṃlakṣitān
Instrumentalsaṃlakṣitena saṃlakṣitābhyām saṃlakṣitaiḥ saṃlakṣitebhiḥ
Dativesaṃlakṣitāya saṃlakṣitābhyām saṃlakṣitebhyaḥ
Ablativesaṃlakṣitāt saṃlakṣitābhyām saṃlakṣitebhyaḥ
Genitivesaṃlakṣitasya saṃlakṣitayoḥ saṃlakṣitānām
Locativesaṃlakṣite saṃlakṣitayoḥ saṃlakṣiteṣu

Compound saṃlakṣita -

Adverb -saṃlakṣitam -saṃlakṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria