Declension table of ?saṃlakṣaṇa

Deva

NeuterSingularDualPlural
Nominativesaṃlakṣaṇam saṃlakṣaṇe saṃlakṣaṇāni
Vocativesaṃlakṣaṇa saṃlakṣaṇe saṃlakṣaṇāni
Accusativesaṃlakṣaṇam saṃlakṣaṇe saṃlakṣaṇāni
Instrumentalsaṃlakṣaṇena saṃlakṣaṇābhyām saṃlakṣaṇaiḥ
Dativesaṃlakṣaṇāya saṃlakṣaṇābhyām saṃlakṣaṇebhyaḥ
Ablativesaṃlakṣaṇāt saṃlakṣaṇābhyām saṃlakṣaṇebhyaḥ
Genitivesaṃlakṣaṇasya saṃlakṣaṇayoḥ saṃlakṣaṇānām
Locativesaṃlakṣaṇe saṃlakṣaṇayoḥ saṃlakṣaṇeṣu

Compound saṃlakṣaṇa -

Adverb -saṃlakṣaṇam -saṃlakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria