Declension table of ?saṃlagnā

Deva

FeminineSingularDualPlural
Nominativesaṃlagnā saṃlagne saṃlagnāḥ
Vocativesaṃlagne saṃlagne saṃlagnāḥ
Accusativesaṃlagnām saṃlagne saṃlagnāḥ
Instrumentalsaṃlagnayā saṃlagnābhyām saṃlagnābhiḥ
Dativesaṃlagnāyai saṃlagnābhyām saṃlagnābhyaḥ
Ablativesaṃlagnāyāḥ saṃlagnābhyām saṃlagnābhyaḥ
Genitivesaṃlagnāyāḥ saṃlagnayoḥ saṃlagnānām
Locativesaṃlagnāyām saṃlagnayoḥ saṃlagnāsu

Adverb -saṃlagnam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria