Declension table of ?saṃlaṅghitā

Deva

FeminineSingularDualPlural
Nominativesaṃlaṅghitā saṃlaṅghite saṃlaṅghitāḥ
Vocativesaṃlaṅghite saṃlaṅghite saṃlaṅghitāḥ
Accusativesaṃlaṅghitām saṃlaṅghite saṃlaṅghitāḥ
Instrumentalsaṃlaṅghitayā saṃlaṅghitābhyām saṃlaṅghitābhiḥ
Dativesaṃlaṅghitāyai saṃlaṅghitābhyām saṃlaṅghitābhyaḥ
Ablativesaṃlaṅghitāyāḥ saṃlaṅghitābhyām saṃlaṅghitābhyaḥ
Genitivesaṃlaṅghitāyāḥ saṃlaṅghitayoḥ saṃlaṅghitānām
Locativesaṃlaṅghitāyām saṃlaṅghitayoḥ saṃlaṅghitāsu

Adverb -saṃlaṅghitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria