Declension table of ?saṃlaṅghita

Deva

MasculineSingularDualPlural
Nominativesaṃlaṅghitaḥ saṃlaṅghitau saṃlaṅghitāḥ
Vocativesaṃlaṅghita saṃlaṅghitau saṃlaṅghitāḥ
Accusativesaṃlaṅghitam saṃlaṅghitau saṃlaṅghitān
Instrumentalsaṃlaṅghitena saṃlaṅghitābhyām saṃlaṅghitaiḥ saṃlaṅghitebhiḥ
Dativesaṃlaṅghitāya saṃlaṅghitābhyām saṃlaṅghitebhyaḥ
Ablativesaṃlaṅghitāt saṃlaṅghitābhyām saṃlaṅghitebhyaḥ
Genitivesaṃlaṅghitasya saṃlaṅghitayoḥ saṃlaṅghitānām
Locativesaṃlaṅghite saṃlaṅghitayoḥ saṃlaṅghiteṣu

Compound saṃlaṅghita -

Adverb -saṃlaṅghitam -saṃlaṅghitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria