Declension table of ?saṃlabdhā

Deva

FeminineSingularDualPlural
Nominativesaṃlabdhā saṃlabdhe saṃlabdhāḥ
Vocativesaṃlabdhe saṃlabdhe saṃlabdhāḥ
Accusativesaṃlabdhām saṃlabdhe saṃlabdhāḥ
Instrumentalsaṃlabdhayā saṃlabdhābhyām saṃlabdhābhiḥ
Dativesaṃlabdhāyai saṃlabdhābhyām saṃlabdhābhyaḥ
Ablativesaṃlabdhāyāḥ saṃlabdhābhyām saṃlabdhābhyaḥ
Genitivesaṃlabdhāyāḥ saṃlabdhayoḥ saṃlabdhānām
Locativesaṃlabdhāyām saṃlabdhayoḥ saṃlabdhāsu

Adverb -saṃlabdham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria