Declension table of ?saṃlabdha

Deva

MasculineSingularDualPlural
Nominativesaṃlabdhaḥ saṃlabdhau saṃlabdhāḥ
Vocativesaṃlabdha saṃlabdhau saṃlabdhāḥ
Accusativesaṃlabdham saṃlabdhau saṃlabdhān
Instrumentalsaṃlabdhena saṃlabdhābhyām saṃlabdhaiḥ saṃlabdhebhiḥ
Dativesaṃlabdhāya saṃlabdhābhyām saṃlabdhebhyaḥ
Ablativesaṃlabdhāt saṃlabdhābhyām saṃlabdhebhyaḥ
Genitivesaṃlabdhasya saṃlabdhayoḥ saṃlabdhānām
Locativesaṃlabdhe saṃlabdhayoḥ saṃlabdheṣu

Compound saṃlabdha -

Adverb -saṃlabdham -saṃlabdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria