Declension table of ?saṃlāpitā

Deva

FeminineSingularDualPlural
Nominativesaṃlāpitā saṃlāpite saṃlāpitāḥ
Vocativesaṃlāpite saṃlāpite saṃlāpitāḥ
Accusativesaṃlāpitām saṃlāpite saṃlāpitāḥ
Instrumentalsaṃlāpitayā saṃlāpitābhyām saṃlāpitābhiḥ
Dativesaṃlāpitāyai saṃlāpitābhyām saṃlāpitābhyaḥ
Ablativesaṃlāpitāyāḥ saṃlāpitābhyām saṃlāpitābhyaḥ
Genitivesaṃlāpitāyāḥ saṃlāpitayoḥ saṃlāpitānām
Locativesaṃlāpitāyām saṃlāpitayoḥ saṃlāpitāsu

Adverb -saṃlāpitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria