Declension table of ?saṃlāpita

Deva

NeuterSingularDualPlural
Nominativesaṃlāpitam saṃlāpite saṃlāpitāni
Vocativesaṃlāpita saṃlāpite saṃlāpitāni
Accusativesaṃlāpitam saṃlāpite saṃlāpitāni
Instrumentalsaṃlāpitena saṃlāpitābhyām saṃlāpitaiḥ
Dativesaṃlāpitāya saṃlāpitābhyām saṃlāpitebhyaḥ
Ablativesaṃlāpitāt saṃlāpitābhyām saṃlāpitebhyaḥ
Genitivesaṃlāpitasya saṃlāpitayoḥ saṃlāpitānām
Locativesaṃlāpite saṃlāpitayoḥ saṃlāpiteṣu

Compound saṃlāpita -

Adverb -saṃlāpitam -saṃlāpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria