Declension table of ?saṃlāpita

Deva

MasculineSingularDualPlural
Nominativesaṃlāpitaḥ saṃlāpitau saṃlāpitāḥ
Vocativesaṃlāpita saṃlāpitau saṃlāpitāḥ
Accusativesaṃlāpitam saṃlāpitau saṃlāpitān
Instrumentalsaṃlāpitena saṃlāpitābhyām saṃlāpitaiḥ saṃlāpitebhiḥ
Dativesaṃlāpitāya saṃlāpitābhyām saṃlāpitebhyaḥ
Ablativesaṃlāpitāt saṃlāpitābhyām saṃlāpitebhyaḥ
Genitivesaṃlāpitasya saṃlāpitayoḥ saṃlāpitānām
Locativesaṃlāpite saṃlāpitayoḥ saṃlāpiteṣu

Compound saṃlāpita -

Adverb -saṃlāpitam -saṃlāpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria